Tuesday, 30 July 2013

"अकारान्त-पुंलिङ्ग:" के बारे मे जाने


ॐ..... नमो नम:
"अकारान्त-पुंलिङ्ग:" के बारे मे जाने

संस्कृते त्रिविधा: शब्दा: सन्ति । ( ०१ ) पुंलिङ्गशब्दा:, ( ०२ ) स्त्रीलिङ्गशब्दा:, ( ०३ ) नपुंसकलिङ्गशब्दा: च । इदानिम पुंलिङ्गशब्दा: पश्याम: ।

आसन्द: ( खुर्सी ), विध्यालय:, दीप:, चषक:, सौचिक: ( दर्जी ), शुनक: ( कुत्ता ), बलीवर्द: ( बैल ), वृद्ध:, स्यूत: ( बेग ) इत्यादि शब्दा: पुंलिङ्गशब्दा: । ध्यानेन पश्यंतु ।
अत्र पुंलिङ्गशब्दा: सन्ति ।

अत्र " बालक: " इति शब्द: अस्ति । अस्य मूलशब्द: " बालक " । अस्य वर्ण-विच्छेद: अस्ति पश्यंतु
– ब्+आ+ल्+अ+क्+अ > ब्+आ = बा , ल्+अ = ल , क्+अ = क ।
अत्र अन्ते (अ) अकार: अस्ति ।

अत्र " कृषक: " इति शब्द: अस्ति । अस्य मूलशब्द: " कृषक " । अस्य वर्ण-विच्छेद:
- क्+ऋ+ष्+अ+क्+अ > क्+ऋ = कृ , ष्+अ = ष , क्+अ = क ।
अत्र अन्ते (अ) अकार: अस्ति ।

अत्र " छात्र: " इति शब्द: अस्ति । अस्य मूलशब्द: " छात्र " । अस्य वर्ण-विच्छेद:
छ्+आ+त्+र्+अ > छ्+आ = छा , त्+र्+अ = त्र ।
इति अत्र अन्ते (अ) अकार: अस्ति ।

अत: इते शब्दा: “ अ ” अकारान्त सन्ति । अन्ये अकारान्त शब्दा:

अध्यापक:, युवक:, शुक:, बालक:, कृषक:, छात्र:, गायक: ।
अकारान्त पुंलिङ्गशब्दानाम अंते “अ:” इति ध्वनि श्रुयते ।

वाकय प्रयोगं पश्यामा ।
०१ - क: गच्छति ? बालक: गच्छति ।
०२ - क: पठति ? छात्र: पठति ।
०३ - क: गीतं गायति ? गायक: गीतं गायति ।
०४ - क: कृषिकार्यम करोति ? कृषक: कृषिकार्यम करोति ।

पश्यंतु – " गच्छति, पठति, गायति, करोति " – अत्र क्रियापदानाम एकवचन रूपाणि ( ति ) सन्ति । अत्र अंते “ ति “ इति श्रुयते । पश्यंतु एतानी एकवचन वाकयानी सन्ति यथा

बालक: गच्छति ।, छात्र: पठति ।, गायक: गीतं गायति ।, कृषक: कृषिकार्यम करोति ।

इति " बालक:, छात्र:, गायक:, कृषक: " इतेषां अंते “अ:” इति ध्वनि श्रुयते ।

" गच्छति, पठति, गायति, करोति " – क्रियापदानाम अंते “ ति “इति श्रुयते ।

ॐ॥ जय भारत॥ वंदे मातरम॥ ...................... नीलेश धनाणी
— with नीलेश धनाणी.

No comments:

Post a Comment