ॐ..... नमो नम:
"अकारान्त-पुंलिङ्ग:" के बारे मे जाने
संस्कृते त्रिविधा: शब्दा: सन्ति । ( ०१ ) पुंलिङ्गशब्दा:, ( ०२ )
स्त्रीलिङ्गशब्दा:, ( ०३ ) नपुंसकलिङ्गशब्दा: च । इदानिम पुंलिङ्गशब्दा:
पश्याम: ।
आसन्द: ( खुर्सी ),
विध्यालय:, दीप:, चषक:, सौचिक: ( दर्जी ), शुनक: ( कुत्ता ), बलीवर्द: (
बैल ), वृद्ध:, स्यूत: ( बेग ) इत्यादि शब्दा: पुंलिङ्गशब्दा: । ध्यानेन
पश्यंतु ।
अत्र पुंलिङ्गशब्दा: सन्ति ।
अत्र " बालक: " इति शब्द: अस्ति । अस्य मूलशब्द: " बालक " । अस्य वर्ण-विच्छेद: अस्ति पश्यंतु
– ब्+आ+ल्+अ+क्+अ > ब्+आ = बा , ल्+अ = ल , क्+अ = क ।
अत्र अन्ते (अ) अकार: अस्ति ।
अत्र " कृषक: " इति शब्द: अस्ति । अस्य मूलशब्द: " कृषक " । अस्य वर्ण-विच्छेद:
- क्+ऋ+ष्+अ+क्+अ > क्+ऋ = कृ , ष्+अ = ष , क्+अ = क ।
अत्र अन्ते (अ) अकार: अस्ति ।
अत्र " छात्र: " इति शब्द: अस्ति । अस्य मूलशब्द: " छात्र " । अस्य वर्ण-विच्छेद:
छ्+आ+त्+र्+अ > छ्+आ = छा , त्+र्+अ = त्र ।
इति अत्र अन्ते (अ) अकार: अस्ति ।
अत: इते शब्दा: “ अ ” अकारान्त सन्ति । अन्ये अकारान्त शब्दा:
अध्यापक:, युवक:, शुक:, बालक:, कृषक:, छात्र:, गायक: ।
अकारान्त पुंलिङ्गशब्दानाम अंते “अ:” इति ध्वनि श्रुयते ।
वाकय प्रयोगं पश्यामा ।
०१ - क: गच्छति ? बालक: गच्छति ।
०२ - क: पठति ? छात्र: पठति ।
०३ - क: गीतं गायति ? गायक: गीतं गायति ।
०४ - क: कृषिकार्यम करोति ? कृषक: कृषिकार्यम करोति ।
पश्यंतु – " गच्छति, पठति, गायति, करोति " – अत्र क्रियापदानाम एकवचन
रूपाणि ( ति ) सन्ति । अत्र अंते “ ति “ इति श्रुयते । पश्यंतु एतानी एकवचन
वाकयानी सन्ति यथा
बालक: गच्छति ।, छात्र: पठति ।, गायक: गीतं गायति ।, कृषक: कृषिकार्यम करोति ।
इति " बालक:, छात्र:, गायक:, कृषक: " इतेषां अंते “अ:” इति ध्वनि श्रुयते ।
" गच्छति, पठति, गायति, करोति " – क्रियापदानाम अंते “ ति “इति श्रुयते ।
ॐ॥ जय भारत॥ वंदे मातरम॥ ...................... नीलेश धनाणी
— with नीलेश धनाणी.
"अकारान्त-पुंलिङ्ग:" के बारे मे जाने
संस्कृते त्रिविधा: शब्दा: सन्ति । ( ०१ ) पुंलिङ्गशब्दा:, ( ०२ ) स्त्रीलिङ्गशब्दा:, ( ०३ ) नपुंसकलिङ्गशब्दा: च । इदानिम पुंलिङ्गशब्दा: पश्याम: ।
आसन्द: ( खुर्सी ), विध्यालय:, दीप:, चषक:, सौचिक: ( दर्जी ), शुनक: ( कुत्ता ), बलीवर्द: ( बैल ), वृद्ध:, स्यूत: ( बेग ) इत्यादि शब्दा: पुंलिङ्गशब्दा: । ध्यानेन पश्यंतु ।
अत्र पुंलिङ्गशब्दा: सन्ति ।
अत्र " बालक: " इति शब्द: अस्ति । अस्य मूलशब्द: " बालक " । अस्य वर्ण-विच्छेद: अस्ति पश्यंतु
– ब्+आ+ल्+अ+क्+अ > ब्+आ = बा , ल्+अ = ल , क्+अ = क ।
अत्र अन्ते (अ) अकार: अस्ति ।
अत्र " कृषक: " इति शब्द: अस्ति । अस्य मूलशब्द: " कृषक " । अस्य वर्ण-विच्छेद:
- क्+ऋ+ष्+अ+क्+अ > क्+ऋ = कृ , ष्+अ = ष , क्+अ = क ।
अत्र अन्ते (अ) अकार: अस्ति ।
अत्र " छात्र: " इति शब्द: अस्ति । अस्य मूलशब्द: " छात्र " । अस्य वर्ण-विच्छेद:
छ्+आ+त्+र्+अ > छ्+आ = छा , त्+र्+अ = त्र ।
इति अत्र अन्ते (अ) अकार: अस्ति ।
अत: इते शब्दा: “ अ ” अकारान्त सन्ति । अन्ये अकारान्त शब्दा:
अध्यापक:, युवक:, शुक:, बालक:, कृषक:, छात्र:, गायक: ।
अकारान्त पुंलिङ्गशब्दानाम अंते “अ:” इति ध्वनि श्रुयते ।
वाकय प्रयोगं पश्यामा ।
०१ - क: गच्छति ? बालक: गच्छति ।
०२ - क: पठति ? छात्र: पठति ।
०३ - क: गीतं गायति ? गायक: गीतं गायति ।
०४ - क: कृषिकार्यम करोति ? कृषक: कृषिकार्यम करोति ।
पश्यंतु – " गच्छति, पठति, गायति, करोति " – अत्र क्रियापदानाम एकवचन रूपाणि ( ति ) सन्ति । अत्र अंते “ ति “ इति श्रुयते । पश्यंतु एतानी एकवचन वाकयानी सन्ति यथा
बालक: गच्छति ।, छात्र: पठति ।, गायक: गीतं गायति ।, कृषक: कृषिकार्यम करोति ।
इति " बालक:, छात्र:, गायक:, कृषक: " इतेषां अंते “अ:” इति ध्वनि श्रुयते ।
" गच्छति, पठति, गायति, करोति " – क्रियापदानाम अंते “ ति “इति श्रुयते ।
ॐ॥ जय भारत॥ वंदे मातरम॥ ...................... नीलेश धनाणी
No comments:
Post a Comment